अभिजनः _abhijanḥ

अभिजनः _abhijanḥ
अभिजनः 1 (a) A family, race, lineage; कलहंस- कादभिजनं ज्ञात्वा Māl.8; नाभिजनमीक्षते K.14; पतिं त्यक्त्वा देवं भुवनपतिमुच्चैरभिजनम् Mu.6.6; Ms.4.18; Dk.135,17; U.4. (b) Birth, extraction, descent; तुल्याभिजनेषु भूमिभरेषु (धरेषु ?) राज्ञां वृत्तिः M.1; Ms.1.1; Y.1.123.
-2 High or noble descent, noble birth or family; तान्गुणान्संप्रधार्याहमग्ऱ्यं चाभिजनं तव Rām.4.17.2; स्तुतं तन्माहात्म्यं यदभिजनतो यच्च गुणतः Māl.2.13; शीलं शैलतटात्पत- त्वभिजनः संदह्यतां वह्निना Bh.2.39. M.5.
-3 Forefathers, ancestors; अभिजनाः पूर्वे बान्धवाः Kāśi. on P.IV.3.9; also descendants.
-4 Native country, motherland, ancestral abode (opp. निवास); cf. Sk. on P.IV.3.9 यत्र स्वयं वसति स निवासः (यत्र संप्रति उष्यते Mbh.); यत्र पूर्वैरुषितं सो$भिजनः इति विवेकः
-5 Fame, celebrity.
-6 The head or ornament of family; यद्विद्वानपि तादृशे$प्यभिजने धर्म्यात्पथो विच्युतः Mv.1.33.
-7 Attendants, retinue (परिजन q. v.); वयसा शास्त्रतो धैर्यात् कुलेनाभिजनेन च Mb.5.12.15.

Sanskrit-English dictionary. 2013.

Игры ⚽ Нужен реферат?

Share the article and excerpts

Direct link
Do a right-click on the link above
and select “Copy Link”